| Singular | Dual | Plural |
Nominativo |
जलप्रपातः
jalaprapātaḥ
|
जलप्रपातौ
jalaprapātau
|
जलप्रपाताः
jalaprapātāḥ
|
Vocativo |
जलप्रपात
jalaprapāta
|
जलप्रपातौ
jalaprapātau
|
जलप्रपाताः
jalaprapātāḥ
|
Acusativo |
जलप्रपातम्
jalaprapātam
|
जलप्रपातौ
jalaprapātau
|
जलप्रपातान्
jalaprapātān
|
Instrumental |
जलप्रपातेन
jalaprapātena
|
जलप्रपाताभ्याम्
jalaprapātābhyām
|
जलप्रपातैः
jalaprapātaiḥ
|
Dativo |
जलप्रपाताय
jalaprapātāya
|
जलप्रपाताभ्याम्
jalaprapātābhyām
|
जलप्रपातेभ्यः
jalaprapātebhyaḥ
|
Ablativo |
जलप्रपातात्
jalaprapātāt
|
जलप्रपाताभ्याम्
jalaprapātābhyām
|
जलप्रपातेभ्यः
jalaprapātebhyaḥ
|
Genitivo |
जलप्रपातस्य
jalaprapātasya
|
जलप्रपातयोः
jalaprapātayoḥ
|
जलप्रपातानाम्
jalaprapātānām
|
Locativo |
जलप्रपाते
jalaprapāte
|
जलप्रपातयोः
jalaprapātayoḥ
|
जलप्रपातेषु
jalaprapāteṣu
|