| Singular | Dual | Plural |
Nominativo |
जलप्लावनम्
jalaplāvanam
|
जलप्लावने
jalaplāvane
|
जलप्लावनानि
jalaplāvanāni
|
Vocativo |
जलप्लावन
jalaplāvana
|
जलप्लावने
jalaplāvane
|
जलप्लावनानि
jalaplāvanāni
|
Acusativo |
जलप्लावनम्
jalaplāvanam
|
जलप्लावने
jalaplāvane
|
जलप्लावनानि
jalaplāvanāni
|
Instrumental |
जलप्लावनेन
jalaplāvanena
|
जलप्लावनाभ्याम्
jalaplāvanābhyām
|
जलप्लावनैः
jalaplāvanaiḥ
|
Dativo |
जलप्लावनाय
jalaplāvanāya
|
जलप्लावनाभ्याम्
jalaplāvanābhyām
|
जलप्लावनेभ्यः
jalaplāvanebhyaḥ
|
Ablativo |
जलप्लावनात्
jalaplāvanāt
|
जलप्लावनाभ्याम्
jalaplāvanābhyām
|
जलप्लावनेभ्यः
jalaplāvanebhyaḥ
|
Genitivo |
जलप्लावनस्य
jalaplāvanasya
|
जलप्लावनयोः
jalaplāvanayoḥ
|
जलप्लावनानाम्
jalaplāvanānām
|
Locativo |
जलप्लावने
jalaplāvane
|
जलप्लावनयोः
jalaplāvanayoḥ
|
जलप्लावनेषु
jalaplāvaneṣu
|