| Singular | Dual | Plural |
Nominativo |
जलमानुषी
jalamānuṣī
|
जलमानुष्यौ
jalamānuṣyau
|
जलमानुष्यः
jalamānuṣyaḥ
|
Vocativo |
जलमानुषि
jalamānuṣi
|
जलमानुष्यौ
jalamānuṣyau
|
जलमानुष्यः
jalamānuṣyaḥ
|
Acusativo |
जलमानुषीम्
jalamānuṣīm
|
जलमानुष्यौ
jalamānuṣyau
|
जलमानुषीः
jalamānuṣīḥ
|
Instrumental |
जलमानुष्या
jalamānuṣyā
|
जलमानुषीभ्याम्
jalamānuṣībhyām
|
जलमानुषीभिः
jalamānuṣībhiḥ
|
Dativo |
जलमानुष्यै
jalamānuṣyai
|
जलमानुषीभ्याम्
jalamānuṣībhyām
|
जलमानुषीभ्यः
jalamānuṣībhyaḥ
|
Ablativo |
जलमानुष्याः
jalamānuṣyāḥ
|
जलमानुषीभ्याम्
jalamānuṣībhyām
|
जलमानुषीभ्यः
jalamānuṣībhyaḥ
|
Genitivo |
जलमानुष्याः
jalamānuṣyāḥ
|
जलमानुष्योः
jalamānuṣyoḥ
|
जलमानुषीणाम्
jalamānuṣīṇām
|
Locativo |
जलमानुष्याम्
jalamānuṣyām
|
जलमानुष्योः
jalamānuṣyoḥ
|
जलमानुषीषु
jalamānuṣīṣu
|