Sanskrit tools

Sanskrit declension


Declension of जलमानुषी jalamānuṣī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जलमानुषी jalamānuṣī
जलमानुष्यौ jalamānuṣyau
जलमानुष्यः jalamānuṣyaḥ
Vocative जलमानुषि jalamānuṣi
जलमानुष्यौ jalamānuṣyau
जलमानुष्यः jalamānuṣyaḥ
Accusative जलमानुषीम् jalamānuṣīm
जलमानुष्यौ jalamānuṣyau
जलमानुषीः jalamānuṣīḥ
Instrumental जलमानुष्या jalamānuṣyā
जलमानुषीभ्याम् jalamānuṣībhyām
जलमानुषीभिः jalamānuṣībhiḥ
Dative जलमानुष्यै jalamānuṣyai
जलमानुषीभ्याम् jalamānuṣībhyām
जलमानुषीभ्यः jalamānuṣībhyaḥ
Ablative जलमानुष्याः jalamānuṣyāḥ
जलमानुषीभ्याम् jalamānuṣībhyām
जलमानुषीभ्यः jalamānuṣībhyaḥ
Genitive जलमानुष्याः jalamānuṣyāḥ
जलमानुष्योः jalamānuṣyoḥ
जलमानुषीणाम् jalamānuṣīṇām
Locative जलमानुष्याम् jalamānuṣyām
जलमानुष्योः jalamānuṣyoḥ
जलमानुषीषु jalamānuṣīṣu