| Singular | Dual | Plural |
Nominativo |
जलवालकः
jalavālakaḥ
|
जलवालकौ
jalavālakau
|
जलवालकाः
jalavālakāḥ
|
Vocativo |
जलवालक
jalavālaka
|
जलवालकौ
jalavālakau
|
जलवालकाः
jalavālakāḥ
|
Acusativo |
जलवालकम्
jalavālakam
|
जलवालकौ
jalavālakau
|
जलवालकान्
jalavālakān
|
Instrumental |
जलवालकेन
jalavālakena
|
जलवालकाभ्याम्
jalavālakābhyām
|
जलवालकैः
jalavālakaiḥ
|
Dativo |
जलवालकाय
jalavālakāya
|
जलवालकाभ्याम्
jalavālakābhyām
|
जलवालकेभ्यः
jalavālakebhyaḥ
|
Ablativo |
जलवालकात्
jalavālakāt
|
जलवालकाभ्याम्
jalavālakābhyām
|
जलवालकेभ्यः
jalavālakebhyaḥ
|
Genitivo |
जलवालकस्य
jalavālakasya
|
जलवालकयोः
jalavālakayoḥ
|
जलवालकानाम्
jalavālakānām
|
Locativo |
जलवालके
jalavālake
|
जलवालकयोः
jalavālakayoḥ
|
जलवालकेषु
jalavālakeṣu
|