Singular | Dual | Plural | |
Nominativo |
जलवाहा
jalavāhā |
जलवाहे
jalavāhe |
जलवाहाः
jalavāhāḥ |
Vocativo |
जलवाहे
jalavāhe |
जलवाहे
jalavāhe |
जलवाहाः
jalavāhāḥ |
Acusativo |
जलवाहाम्
jalavāhām |
जलवाहे
jalavāhe |
जलवाहाः
jalavāhāḥ |
Instrumental |
जलवाहया
jalavāhayā |
जलवाहाभ्याम्
jalavāhābhyām |
जलवाहाभिः
jalavāhābhiḥ |
Dativo |
जलवाहायै
jalavāhāyai |
जलवाहाभ्याम्
jalavāhābhyām |
जलवाहाभ्यः
jalavāhābhyaḥ |
Ablativo |
जलवाहायाः
jalavāhāyāḥ |
जलवाहाभ्याम्
jalavāhābhyām |
जलवाहाभ्यः
jalavāhābhyaḥ |
Genitivo |
जलवाहायाः
jalavāhāyāḥ |
जलवाहयोः
jalavāhayoḥ |
जलवाहानाम्
jalavāhānām |
Locativo |
जलवाहायाम्
jalavāhāyām |
जलवाहयोः
jalavāhayoḥ |
जलवाहासु
jalavāhāsu |