| Singular | Dual | Plural |
Nominativo |
जलशायितीर्थम्
jalaśāyitīrtham
|
जलशायितीर्थे
jalaśāyitīrthe
|
जलशायितीर्थानि
jalaśāyitīrthāni
|
Vocativo |
जलशायितीर्थ
jalaśāyitīrtha
|
जलशायितीर्थे
jalaśāyitīrthe
|
जलशायितीर्थानि
jalaśāyitīrthāni
|
Acusativo |
जलशायितीर्थम्
jalaśāyitīrtham
|
जलशायितीर्थे
jalaśāyitīrthe
|
जलशायितीर्थानि
jalaśāyitīrthāni
|
Instrumental |
जलशायितीर्थेन
jalaśāyitīrthena
|
जलशायितीर्थाभ्याम्
jalaśāyitīrthābhyām
|
जलशायितीर्थैः
jalaśāyitīrthaiḥ
|
Dativo |
जलशायितीर्थाय
jalaśāyitīrthāya
|
जलशायितीर्थाभ्याम्
jalaśāyitīrthābhyām
|
जलशायितीर्थेभ्यः
jalaśāyitīrthebhyaḥ
|
Ablativo |
जलशायितीर्थात्
jalaśāyitīrthāt
|
जलशायितीर्थाभ्याम्
jalaśāyitīrthābhyām
|
जलशायितीर्थेभ्यः
jalaśāyitīrthebhyaḥ
|
Genitivo |
जलशायितीर्थस्य
jalaśāyitīrthasya
|
जलशायितीर्थयोः
jalaśāyitīrthayoḥ
|
जलशायितीर्थानाम्
jalaśāyitīrthānām
|
Locativo |
जलशायितीर्थे
jalaśāyitīrthe
|
जलशायितीर्थयोः
jalaśāyitīrthayoḥ
|
जलशायितीर्थेषु
jalaśāyitīrtheṣu
|