Singular | Dual | Plural | |
Nominativo |
जलस्था
jalasthā |
जलस्थे
jalasthe |
जलस्थाः
jalasthāḥ |
Vocativo |
जलस्थे
jalasthe |
जलस्थे
jalasthe |
जलस्थाः
jalasthāḥ |
Acusativo |
जलस्थाम्
jalasthām |
जलस्थे
jalasthe |
जलस्थाः
jalasthāḥ |
Instrumental |
जलस्थया
jalasthayā |
जलस्थाभ्याम्
jalasthābhyām |
जलस्थाभिः
jalasthābhiḥ |
Dativo |
जलस्थायै
jalasthāyai |
जलस्थाभ्याम्
jalasthābhyām |
जलस्थाभ्यः
jalasthābhyaḥ |
Ablativo |
जलस्थायाः
jalasthāyāḥ |
जलस्थाभ्याम्
jalasthābhyām |
जलस्थाभ्यः
jalasthābhyaḥ |
Genitivo |
जलस्थायाः
jalasthāyāḥ |
जलस्थयोः
jalasthayoḥ |
जलस्थानाम्
jalasthānām |
Locativo |
जलस्थायाम्
jalasthāyām |
जलस्थयोः
jalasthayoḥ |
जलस्थासु
jalasthāsu |