Singular | Dual | Plural | |
Nominativo |
जलस्थाः
jalasthāḥ |
जलस्थौ
jalasthau |
जलस्थाः
jalasthāḥ |
Vocativo |
जलस्थाः
jalasthāḥ |
जलस्थौ
jalasthau |
जलस्थाः
jalasthāḥ |
Acusativo |
जलस्थाम्
jalasthām |
जलस्थौ
jalasthau |
जलस्थः
jalasthaḥ |
Instrumental |
जलस्था
jalasthā |
जलस्थाभ्याम्
jalasthābhyām |
जलस्थाभिः
jalasthābhiḥ |
Dativo |
जलस्थे
jalasthe |
जलस्थाभ्याम्
jalasthābhyām |
जलस्थाभ्यः
jalasthābhyaḥ |
Ablativo |
जलस्थः
jalasthaḥ |
जलस्थाभ्याम्
jalasthābhyām |
जलस्थाभ्यः
jalasthābhyaḥ |
Genitivo |
जलस्थः
jalasthaḥ |
जलस्थोः
jalasthoḥ |
जलस्थाम्
jalasthām |
Locativo |
जलस्थि
jalasthi |
जलस्थोः
jalasthoḥ |
जलस्थासु
jalasthāsu |