| Singular | Dual | Plural |
Nominativo |
जलस्थायः
jalasthāyaḥ
|
जलस्थायौ
jalasthāyau
|
जलस्थायाः
jalasthāyāḥ
|
Vocativo |
जलस्थाय
jalasthāya
|
जलस्थायौ
jalasthāyau
|
जलस्थायाः
jalasthāyāḥ
|
Acusativo |
जलस्थायम्
jalasthāyam
|
जलस्थायौ
jalasthāyau
|
जलस्थायान्
jalasthāyān
|
Instrumental |
जलस्थायेन
jalasthāyena
|
जलस्थायाभ्याम्
jalasthāyābhyām
|
जलस्थायैः
jalasthāyaiḥ
|
Dativo |
जलस्थायाय
jalasthāyāya
|
जलस्थायाभ्याम्
jalasthāyābhyām
|
जलस्थायेभ्यः
jalasthāyebhyaḥ
|
Ablativo |
जलस्थायात्
jalasthāyāt
|
जलस्थायाभ्याम्
jalasthāyābhyām
|
जलस्थायेभ्यः
jalasthāyebhyaḥ
|
Genitivo |
जलस्थायस्य
jalasthāyasya
|
जलस्थाययोः
jalasthāyayoḥ
|
जलस्थायानाम्
jalasthāyānām
|
Locativo |
जलस्थाये
jalasthāye
|
जलस्थाययोः
jalasthāyayoḥ
|
जलस्थायेषु
jalasthāyeṣu
|