| Singular | Dual | Plural |
Nominativo |
जूर्णाह्वयः
jūrṇāhvayaḥ
|
जूर्णाह्वयौ
jūrṇāhvayau
|
जूर्णाह्वयाः
jūrṇāhvayāḥ
|
Vocativo |
जूर्णाह्वय
jūrṇāhvaya
|
जूर्णाह्वयौ
jūrṇāhvayau
|
जूर्णाह्वयाः
jūrṇāhvayāḥ
|
Acusativo |
जूर्णाह्वयम्
jūrṇāhvayam
|
जूर्णाह्वयौ
jūrṇāhvayau
|
जूर्णाह्वयान्
jūrṇāhvayān
|
Instrumental |
जूर्णाह्वयेन
jūrṇāhvayena
|
जूर्णाह्वयाभ्याम्
jūrṇāhvayābhyām
|
जूर्णाह्वयैः
jūrṇāhvayaiḥ
|
Dativo |
जूर्णाह्वयाय
jūrṇāhvayāya
|
जूर्णाह्वयाभ्याम्
jūrṇāhvayābhyām
|
जूर्णाह्वयेभ्यः
jūrṇāhvayebhyaḥ
|
Ablativo |
जूर्णाह्वयात्
jūrṇāhvayāt
|
जूर्णाह्वयाभ्याम्
jūrṇāhvayābhyām
|
जूर्णाह्वयेभ्यः
jūrṇāhvayebhyaḥ
|
Genitivo |
जूर्णाह्वयस्य
jūrṇāhvayasya
|
जूर्णाह्वययोः
jūrṇāhvayayoḥ
|
जूर्णाह्वयानाम्
jūrṇāhvayānām
|
Locativo |
जूर्णाह्वये
jūrṇāhvaye
|
जूर्णाह्वययोः
jūrṇāhvayayoḥ
|
जूर्णाह्वयेषु
jūrṇāhvayeṣu
|