Singular | Dual | Plural | |
Nominativo |
जुष्टिः
juṣṭiḥ |
जुष्टी
juṣṭī |
जुष्टयः
juṣṭayaḥ |
Vocativo |
जुष्टे
juṣṭe |
जुष्टी
juṣṭī |
जुष्टयः
juṣṭayaḥ |
Acusativo |
जुष्टिम्
juṣṭim |
जुष्टी
juṣṭī |
जुष्टीः
juṣṭīḥ |
Instrumental |
जुष्ट्या
juṣṭyā |
जुष्टिभ्याम्
juṣṭibhyām |
जुष्टिभिः
juṣṭibhiḥ |
Dativo |
जुष्टये
juṣṭaye जुष्ट्यै juṣṭyai |
जुष्टिभ्याम्
juṣṭibhyām |
जुष्टिभ्यः
juṣṭibhyaḥ |
Ablativo |
जुष्टेः
juṣṭeḥ जुष्ट्याः juṣṭyāḥ |
जुष्टिभ्याम्
juṣṭibhyām |
जुष्टिभ्यः
juṣṭibhyaḥ |
Genitivo |
जुष्टेः
juṣṭeḥ जुष्ट्याः juṣṭyāḥ |
जुष्ट्योः
juṣṭyoḥ |
जुष्टीनाम्
juṣṭīnām |
Locativo |
जुष्टौ
juṣṭau जुष्ट्याम् juṣṭyām |
जुष्ट्योः
juṣṭyoḥ |
जुष्टिषु
juṣṭiṣu |