Singular | Dual | Plural | |
Nominativo |
जुष्यः
juṣyaḥ |
जुष्यौ
juṣyau |
जुष्याः
juṣyāḥ |
Vocativo |
जुष्य
juṣya |
जुष्यौ
juṣyau |
जुष्याः
juṣyāḥ |
Acusativo |
जुष्यम्
juṣyam |
जुष्यौ
juṣyau |
जुष्यान्
juṣyān |
Instrumental |
जुष्येण
juṣyeṇa |
जुष्याभ्याम्
juṣyābhyām |
जुष्यैः
juṣyaiḥ |
Dativo |
जुष्याय
juṣyāya |
जुष्याभ्याम्
juṣyābhyām |
जुष्येभ्यः
juṣyebhyaḥ |
Ablativo |
जुष्यात्
juṣyāt |
जुष्याभ्याम्
juṣyābhyām |
जुष्येभ्यः
juṣyebhyaḥ |
Genitivo |
जुष्यस्य
juṣyasya |
जुष्ययोः
juṣyayoḥ |
जुष्याणाम्
juṣyāṇām |
Locativo |
जुष्ये
juṣye |
जुष्ययोः
juṣyayoḥ |
जुष्येषु
juṣyeṣu |