| Singular | Dual | Plural |
Nominativo |
जुहुराणः
juhurāṇaḥ
|
जुहुराणौ
juhurāṇau
|
जुहुराणाः
juhurāṇāḥ
|
Vocativo |
जुहुराण
juhurāṇa
|
जुहुराणौ
juhurāṇau
|
जुहुराणाः
juhurāṇāḥ
|
Acusativo |
जुहुराणम्
juhurāṇam
|
जुहुराणौ
juhurāṇau
|
जुहुराणान्
juhurāṇān
|
Instrumental |
जुहुराणेन
juhurāṇena
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणैः
juhurāṇaiḥ
|
Dativo |
जुहुराणाय
juhurāṇāya
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणेभ्यः
juhurāṇebhyaḥ
|
Ablativo |
जुहुराणात्
juhurāṇāt
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणेभ्यः
juhurāṇebhyaḥ
|
Genitivo |
जुहुराणस्य
juhurāṇasya
|
जुहुराणयोः
juhurāṇayoḥ
|
जुहुराणानाम्
juhurāṇānām
|
Locativo |
जुहुराणे
juhurāṇe
|
जुहुराणयोः
juhurāṇayoḥ
|
जुहुराणेषु
juhurāṇeṣu
|