Singular | Dual | Plural | |
Nominativo |
जुहूषुः
juhūṣuḥ |
जुहूषू
juhūṣū |
जुहूषवः
juhūṣavaḥ |
Vocativo |
जुहूषो
juhūṣo |
जुहूषू
juhūṣū |
जुहूषवः
juhūṣavaḥ |
Acusativo |
जुहूषुम्
juhūṣum |
जुहूषू
juhūṣū |
जुहूषूः
juhūṣūḥ |
Instrumental |
जुहूष्वा
juhūṣvā |
जुहूषुभ्याम्
juhūṣubhyām |
जुहूषुभिः
juhūṣubhiḥ |
Dativo |
जुहूषवे
juhūṣave जुहूष्वै juhūṣvai |
जुहूषुभ्याम्
juhūṣubhyām |
जुहूषुभ्यः
juhūṣubhyaḥ |
Ablativo |
जुहूषोः
juhūṣoḥ जुहूष्वाः juhūṣvāḥ |
जुहूषुभ्याम्
juhūṣubhyām |
जुहूषुभ्यः
juhūṣubhyaḥ |
Genitivo |
जुहूषोः
juhūṣoḥ जुहूष्वाः juhūṣvāḥ |
जुहूष्वोः
juhūṣvoḥ |
जुहूषूणाम्
juhūṣūṇām |
Locativo |
जुहूषौ
juhūṣau जुहूष्वाम् juhūṣvām |
जुहूष्वोः
juhūṣvoḥ |
जुहूषुषु
juhūṣuṣu |