Singular | Dual | Plural | |
Nominativo |
जूटः
jūṭaḥ |
जूटौ
jūṭau |
जूटाः
jūṭāḥ |
Vocativo |
जूट
jūṭa |
जूटौ
jūṭau |
जूटाः
jūṭāḥ |
Acusativo |
जूटम्
jūṭam |
जूटौ
jūṭau |
जूटान्
jūṭān |
Instrumental |
जूटेन
jūṭena |
जूटाभ्याम्
jūṭābhyām |
जूटैः
jūṭaiḥ |
Dativo |
जूटाय
jūṭāya |
जूटाभ्याम्
jūṭābhyām |
जूटेभ्यः
jūṭebhyaḥ |
Ablativo |
जूटात्
jūṭāt |
जूटाभ्याम्
jūṭābhyām |
जूटेभ्यः
jūṭebhyaḥ |
Genitivo |
जूटस्य
jūṭasya |
जूटयोः
jūṭayoḥ |
जूटानाम्
jūṭānām |
Locativo |
जूटे
jūṭe |
जूटयोः
jūṭayoḥ |
जूटेषु
jūṭeṣu |