Singular | Dual | Plural | |
Nominativo |
जूर्णिः
jūrṇiḥ |
जूर्णी
jūrṇī |
जूर्णयः
jūrṇayaḥ |
Vocativo |
जूर्णे
jūrṇe |
जूर्णी
jūrṇī |
जूर्णयः
jūrṇayaḥ |
Acusativo |
जूर्णिम्
jūrṇim |
जूर्णी
jūrṇī |
जूर्णीः
jūrṇīḥ |
Instrumental |
जूर्ण्या
jūrṇyā |
जूर्णिभ्याम्
jūrṇibhyām |
जूर्णिभिः
jūrṇibhiḥ |
Dativo |
जूर्णये
jūrṇaye जूर्ण्यै jūrṇyai |
जूर्णिभ्याम्
jūrṇibhyām |
जूर्णिभ्यः
jūrṇibhyaḥ |
Ablativo |
जूर्णेः
jūrṇeḥ जूर्ण्याः jūrṇyāḥ |
जूर्णिभ्याम्
jūrṇibhyām |
जूर्णिभ्यः
jūrṇibhyaḥ |
Genitivo |
जूर्णेः
jūrṇeḥ जूर्ण्याः jūrṇyāḥ |
जूर्ण्योः
jūrṇyoḥ |
जूर्णीनाम्
jūrṇīnām |
Locativo |
जूर्णौ
jūrṇau जूर्ण्याम् jūrṇyām |
जूर्ण्योः
jūrṇyoḥ |
जूर्णिषु
jūrṇiṣu |