| Singular | Dual | Plural |
Nominativo |
जैनतरंगिणी
jainataraṁgiṇī
|
जैनतरंगिण्यौ
jainataraṁgiṇyau
|
जैनतरंगिण्यः
jainataraṁgiṇyaḥ
|
Vocativo |
जैनतरंगिणि
jainataraṁgiṇi
|
जैनतरंगिण्यौ
jainataraṁgiṇyau
|
जैनतरंगिण्यः
jainataraṁgiṇyaḥ
|
Acusativo |
जैनतरंगिणीम्
jainataraṁgiṇīm
|
जैनतरंगिण्यौ
jainataraṁgiṇyau
|
जैनतरंगिणीः
jainataraṁgiṇīḥ
|
Instrumental |
जैनतरंगिण्या
jainataraṁgiṇyā
|
जैनतरंगिणीभ्याम्
jainataraṁgiṇībhyām
|
जैनतरंगिणीभिः
jainataraṁgiṇībhiḥ
|
Dativo |
जैनतरंगिण्यै
jainataraṁgiṇyai
|
जैनतरंगिणीभ्याम्
jainataraṁgiṇībhyām
|
जैनतरंगिणीभ्यः
jainataraṁgiṇībhyaḥ
|
Ablativo |
जैनतरंगिण्याः
jainataraṁgiṇyāḥ
|
जैनतरंगिणीभ्याम्
jainataraṁgiṇībhyām
|
जैनतरंगिणीभ्यः
jainataraṁgiṇībhyaḥ
|
Genitivo |
जैनतरंगिण्याः
jainataraṁgiṇyāḥ
|
जैनतरंगिण्योः
jainataraṁgiṇyoḥ
|
जैनतरंगिणीनाम्
jainataraṁgiṇīnām
|
Locativo |
जैनतरंगिण्याम्
jainataraṁgiṇyām
|
जैनतरंगिण्योः
jainataraṁgiṇyoḥ
|
जैनतरंगिणीषु
jainataraṁgiṇīṣu
|