Sanskrit tools

Sanskrit declension


Declension of जैनतरंगिणी jainataraṁgiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जैनतरंगिणी jainataraṁgiṇī
जैनतरंगिण्यौ jainataraṁgiṇyau
जैनतरंगिण्यः jainataraṁgiṇyaḥ
Vocative जैनतरंगिणि jainataraṁgiṇi
जैनतरंगिण्यौ jainataraṁgiṇyau
जैनतरंगिण्यः jainataraṁgiṇyaḥ
Accusative जैनतरंगिणीम् jainataraṁgiṇīm
जैनतरंगिण्यौ jainataraṁgiṇyau
जैनतरंगिणीः jainataraṁgiṇīḥ
Instrumental जैनतरंगिण्या jainataraṁgiṇyā
जैनतरंगिणीभ्याम् jainataraṁgiṇībhyām
जैनतरंगिणीभिः jainataraṁgiṇībhiḥ
Dative जैनतरंगिण्यै jainataraṁgiṇyai
जैनतरंगिणीभ्याम् jainataraṁgiṇībhyām
जैनतरंगिणीभ्यः jainataraṁgiṇībhyaḥ
Ablative जैनतरंगिण्याः jainataraṁgiṇyāḥ
जैनतरंगिणीभ्याम् jainataraṁgiṇībhyām
जैनतरंगिणीभ्यः jainataraṁgiṇībhyaḥ
Genitive जैनतरंगिण्याः jainataraṁgiṇyāḥ
जैनतरंगिण्योः jainataraṁgiṇyoḥ
जैनतरंगिणीनाम् jainataraṁgiṇīnām
Locative जैनतरंगिण्याम् jainataraṁgiṇyām
जैनतरंगिण्योः jainataraṁgiṇyoḥ
जैनतरंगिणीषु jainataraṁgiṇīṣu