| Singular | Dual | Plural |
Nominativo |
जैनपालः
jainapālaḥ
|
जैनपालौ
jainapālau
|
जैनपालाः
jainapālāḥ
|
Vocativo |
जैनपाल
jainapāla
|
जैनपालौ
jainapālau
|
जैनपालाः
jainapālāḥ
|
Acusativo |
जैनपालम्
jainapālam
|
जैनपालौ
jainapālau
|
जैनपालान्
jainapālān
|
Instrumental |
जैनपालेन
jainapālena
|
जैनपालाभ्याम्
jainapālābhyām
|
जैनपालैः
jainapālaiḥ
|
Dativo |
जैनपालाय
jainapālāya
|
जैनपालाभ्याम्
jainapālābhyām
|
जैनपालेभ्यः
jainapālebhyaḥ
|
Ablativo |
जैनपालात्
jainapālāt
|
जैनपालाभ्याम्
jainapālābhyām
|
जैनपालेभ्यः
jainapālebhyaḥ
|
Genitivo |
जैनपालस्य
jainapālasya
|
जैनपालयोः
jainapālayoḥ
|
जैनपालानाम्
jainapālānām
|
Locativo |
जैनपाले
jainapāle
|
जैनपालयोः
jainapālayoḥ
|
जैनपालेषु
jainapāleṣu
|