Singular | Dual | Plural | |
Nominativo |
जैमूता
jaimūtā |
जैमूते
jaimūte |
जैमूताः
jaimūtāḥ |
Vocativo |
जैमूते
jaimūte |
जैमूते
jaimūte |
जैमूताः
jaimūtāḥ |
Acusativo |
जैमूताम्
jaimūtām |
जैमूते
jaimūte |
जैमूताः
jaimūtāḥ |
Instrumental |
जैमूतया
jaimūtayā |
जैमूताभ्याम्
jaimūtābhyām |
जैमूताभिः
jaimūtābhiḥ |
Dativo |
जैमूतायै
jaimūtāyai |
जैमूताभ्याम्
jaimūtābhyām |
जैमूताभ्यः
jaimūtābhyaḥ |
Ablativo |
जैमूतायाः
jaimūtāyāḥ |
जैमूताभ्याम्
jaimūtābhyām |
जैमूताभ्यः
jaimūtābhyaḥ |
Genitivo |
जैमूतायाः
jaimūtāyāḥ |
जैमूतयोः
jaimūtayoḥ |
जैमूतानाम्
jaimūtānām |
Locativo |
जैमूतायाम्
jaimūtāyām |
जैमूतयोः
jaimūtayoḥ |
जैमूतासु
jaimūtāsu |