Singular | Dual | Plural | |
Nominativo |
जैष्णवः
jaiṣṇavaḥ |
जैष्णवौ
jaiṣṇavau |
जैष्णवाः
jaiṣṇavāḥ |
Vocativo |
जैष्णव
jaiṣṇava |
जैष्णवौ
jaiṣṇavau |
जैष्णवाः
jaiṣṇavāḥ |
Acusativo |
जैष्णवम्
jaiṣṇavam |
जैष्णवौ
jaiṣṇavau |
जैष्णवान्
jaiṣṇavān |
Instrumental |
जैष्णवेन
jaiṣṇavena |
जैष्णवाभ्याम्
jaiṣṇavābhyām |
जैष्णवैः
jaiṣṇavaiḥ |
Dativo |
जैष्णवाय
jaiṣṇavāya |
जैष्णवाभ्याम्
jaiṣṇavābhyām |
जैष्णवेभ्यः
jaiṣṇavebhyaḥ |
Ablativo |
जैष्णवात्
jaiṣṇavāt |
जैष्णवाभ्याम्
jaiṣṇavābhyām |
जैष्णवेभ्यः
jaiṣṇavebhyaḥ |
Genitivo |
जैष्णवस्य
jaiṣṇavasya |
जैष्णवयोः
jaiṣṇavayoḥ |
जैष्णवानाम्
jaiṣṇavānām |
Locativo |
जैष्णवे
jaiṣṇave |
जैष्णवयोः
jaiṣṇavayoḥ |
जैष्णवेषु
jaiṣṇaveṣu |