Singular | Dual | Plural | |
Nominativo |
जोषिता
joṣitā |
जोषिते
joṣite |
जोषिताः
joṣitāḥ |
Vocativo |
जोषिते
joṣite |
जोषिते
joṣite |
जोषिताः
joṣitāḥ |
Acusativo |
जोषिताम्
joṣitām |
जोषिते
joṣite |
जोषिताः
joṣitāḥ |
Instrumental |
जोषितया
joṣitayā |
जोषिताभ्याम्
joṣitābhyām |
जोषिताभिः
joṣitābhiḥ |
Dativo |
जोषितायै
joṣitāyai |
जोषिताभ्याम्
joṣitābhyām |
जोषिताभ्यः
joṣitābhyaḥ |
Ablativo |
जोषितायाः
joṣitāyāḥ |
जोषिताभ्याम्
joṣitābhyām |
जोषिताभ्यः
joṣitābhyaḥ |
Genitivo |
जोषितायाः
joṣitāyāḥ |
जोषितयोः
joṣitayoḥ |
जोषितानाम्
joṣitānām |
Locativo |
जोषितायाम्
joṣitāyām |
जोषितयोः
joṣitayoḥ |
जोषितासु
joṣitāsu |