| Singular | Dual | Plural |
Nominativo |
जौलायनभक्तः
jaulāyanabhaktaḥ
|
जौलायनभक्तौ
jaulāyanabhaktau
|
जौलायनभक्ताः
jaulāyanabhaktāḥ
|
Vocativo |
जौलायनभक्त
jaulāyanabhakta
|
जौलायनभक्तौ
jaulāyanabhaktau
|
जौलायनभक्ताः
jaulāyanabhaktāḥ
|
Acusativo |
जौलायनभक्तम्
jaulāyanabhaktam
|
जौलायनभक्तौ
jaulāyanabhaktau
|
जौलायनभक्तान्
jaulāyanabhaktān
|
Instrumental |
जौलायनभक्तेन
jaulāyanabhaktena
|
जौलायनभक्ताभ्याम्
jaulāyanabhaktābhyām
|
जौलायनभक्तैः
jaulāyanabhaktaiḥ
|
Dativo |
जौलायनभक्ताय
jaulāyanabhaktāya
|
जौलायनभक्ताभ्याम्
jaulāyanabhaktābhyām
|
जौलायनभक्तेभ्यः
jaulāyanabhaktebhyaḥ
|
Ablativo |
जौलायनभक्तात्
jaulāyanabhaktāt
|
जौलायनभक्ताभ्याम्
jaulāyanabhaktābhyām
|
जौलायनभक्तेभ्यः
jaulāyanabhaktebhyaḥ
|
Genitivo |
जौलायनभक्तस्य
jaulāyanabhaktasya
|
जौलायनभक्तयोः
jaulāyanabhaktayoḥ
|
जौलायनभक्तानाम्
jaulāyanabhaktānām
|
Locativo |
जौलायनभक्ते
jaulāyanabhakte
|
जौलायनभक्तयोः
jaulāyanabhaktayoḥ
|
जौलायनभक्तेषु
jaulāyanabhakteṣu
|