Singular | Dual | Plural | |
Nominativo |
ज्ञतः
jñataḥ |
ज्ञतौ
jñatau |
ज्ञताः
jñatāḥ |
Vocativo |
ज्ञत
jñata |
ज्ञतौ
jñatau |
ज्ञताः
jñatāḥ |
Acusativo |
ज्ञतम्
jñatam |
ज्ञतौ
jñatau |
ज्ञतान्
jñatān |
Instrumental |
ज्ञतेन
jñatena |
ज्ञताभ्याम्
jñatābhyām |
ज्ञतैः
jñataiḥ |
Dativo |
ज्ञताय
jñatāya |
ज्ञताभ्याम्
jñatābhyām |
ज्ञतेभ्यः
jñatebhyaḥ |
Ablativo |
ज्ञतात्
jñatāt |
ज्ञताभ्याम्
jñatābhyām |
ज्ञतेभ्यः
jñatebhyaḥ |
Genitivo |
ज्ञतस्य
jñatasya |
ज्ञतयोः
jñatayoḥ |
ज्ञतानाम्
jñatānām |
Locativo |
ज्ञते
jñate |
ज्ञतयोः
jñatayoḥ |
ज्ञतेषु
jñateṣu |