| Singular | Dual | Plural |
Nominativo |
ज्ञातनन्दनः
jñātanandanaḥ
|
ज्ञातनन्दनौ
jñātanandanau
|
ज्ञातनन्दनाः
jñātanandanāḥ
|
Vocativo |
ज्ञातनन्दन
jñātanandana
|
ज्ञातनन्दनौ
jñātanandanau
|
ज्ञातनन्दनाः
jñātanandanāḥ
|
Acusativo |
ज्ञातनन्दनम्
jñātanandanam
|
ज्ञातनन्दनौ
jñātanandanau
|
ज्ञातनन्दनान्
jñātanandanān
|
Instrumental |
ज्ञातनन्दनेन
jñātanandanena
|
ज्ञातनन्दनाभ्याम्
jñātanandanābhyām
|
ज्ञातनन्दनैः
jñātanandanaiḥ
|
Dativo |
ज्ञातनन्दनाय
jñātanandanāya
|
ज्ञातनन्दनाभ्याम्
jñātanandanābhyām
|
ज्ञातनन्दनेभ्यः
jñātanandanebhyaḥ
|
Ablativo |
ज्ञातनन्दनात्
jñātanandanāt
|
ज्ञातनन्दनाभ्याम्
jñātanandanābhyām
|
ज्ञातनन्दनेभ्यः
jñātanandanebhyaḥ
|
Genitivo |
ज्ञातनन्दनस्य
jñātanandanasya
|
ज्ञातनन्दनयोः
jñātanandanayoḥ
|
ज्ञातनन्दनानाम्
jñātanandanānām
|
Locativo |
ज्ञातनन्दने
jñātanandane
|
ज्ञातनन्दनयोः
jñātanandanayoḥ
|
ज्ञातनन्दनेषु
jñātanandaneṣu
|