| Singular | Dual | Plural |
Nominativo |
ज्ञातिप्रभुकः
jñātiprabhukaḥ
|
ज्ञातिप्रभुकौ
jñātiprabhukau
|
ज्ञातिप्रभुकाः
jñātiprabhukāḥ
|
Vocativo |
ज्ञातिप्रभुक
jñātiprabhuka
|
ज्ञातिप्रभुकौ
jñātiprabhukau
|
ज्ञातिप्रभुकाः
jñātiprabhukāḥ
|
Acusativo |
ज्ञातिप्रभुकम्
jñātiprabhukam
|
ज्ञातिप्रभुकौ
jñātiprabhukau
|
ज्ञातिप्रभुकान्
jñātiprabhukān
|
Instrumental |
ज्ञातिप्रभुकेण
jñātiprabhukeṇa
|
ज्ञातिप्रभुकाभ्याम्
jñātiprabhukābhyām
|
ज्ञातिप्रभुकैः
jñātiprabhukaiḥ
|
Dativo |
ज्ञातिप्रभुकाय
jñātiprabhukāya
|
ज्ञातिप्रभुकाभ्याम्
jñātiprabhukābhyām
|
ज्ञातिप्रभुकेभ्यः
jñātiprabhukebhyaḥ
|
Ablativo |
ज्ञातिप्रभुकात्
jñātiprabhukāt
|
ज्ञातिप्रभुकाभ्याम्
jñātiprabhukābhyām
|
ज्ञातिप्रभुकेभ्यः
jñātiprabhukebhyaḥ
|
Genitivo |
ज्ञातिप्रभुकस्य
jñātiprabhukasya
|
ज्ञातिप्रभुकयोः
jñātiprabhukayoḥ
|
ज्ञातिप्रभुकाणाम्
jñātiprabhukāṇām
|
Locativo |
ज्ञातिप्रभुके
jñātiprabhuke
|
ज्ञातिप्रभुकयोः
jñātiprabhukayoḥ
|
ज्ञातिप्रभुकेषु
jñātiprabhukeṣu
|