| Singular | Dual | Plural |
Nominativo |
डुण्डुभः
ḍuṇḍubhaḥ
|
डुण्डुभौ
ḍuṇḍubhau
|
डुण्डुभाः
ḍuṇḍubhāḥ
|
Vocativo |
डुण्डुभ
ḍuṇḍubha
|
डुण्डुभौ
ḍuṇḍubhau
|
डुण्डुभाः
ḍuṇḍubhāḥ
|
Acusativo |
डुण्डुभम्
ḍuṇḍubham
|
डुण्डुभौ
ḍuṇḍubhau
|
डुण्डुभान्
ḍuṇḍubhān
|
Instrumental |
डुण्डुभेन
ḍuṇḍubhena
|
डुण्डुभाभ्याम्
ḍuṇḍubhābhyām
|
डुण्डुभैः
ḍuṇḍubhaiḥ
|
Dativo |
डुण्डुभाय
ḍuṇḍubhāya
|
डुण्डुभाभ्याम्
ḍuṇḍubhābhyām
|
डुण्डुभेभ्यः
ḍuṇḍubhebhyaḥ
|
Ablativo |
डुण्डुभात्
ḍuṇḍubhāt
|
डुण्डुभाभ्याम्
ḍuṇḍubhābhyām
|
डुण्डुभेभ्यः
ḍuṇḍubhebhyaḥ
|
Genitivo |
डुण्डुभस्य
ḍuṇḍubhasya
|
डुण्डुभयोः
ḍuṇḍubhayoḥ
|
डुण्डुभानाम्
ḍuṇḍubhānām
|
Locativo |
डुण्डुभे
ḍuṇḍubhe
|
डुण्डुभयोः
ḍuṇḍubhayoḥ
|
डुण्डुभेषु
ḍuṇḍubheṣu
|