| Singular | Dual | Plural |
Nominativo |
डौण्डुभः
ḍauṇḍubhaḥ
|
डौण्डुभौ
ḍauṇḍubhau
|
डौण्डुभाः
ḍauṇḍubhāḥ
|
Vocativo |
डौण्डुभ
ḍauṇḍubha
|
डौण्डुभौ
ḍauṇḍubhau
|
डौण्डुभाः
ḍauṇḍubhāḥ
|
Acusativo |
डौण्डुभम्
ḍauṇḍubham
|
डौण्डुभौ
ḍauṇḍubhau
|
डौण्डुभान्
ḍauṇḍubhān
|
Instrumental |
डौण्डुभेन
ḍauṇḍubhena
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभैः
ḍauṇḍubhaiḥ
|
Dativo |
डौण्डुभाय
ḍauṇḍubhāya
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभेभ्यः
ḍauṇḍubhebhyaḥ
|
Ablativo |
डौण्डुभात्
ḍauṇḍubhāt
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभेभ्यः
ḍauṇḍubhebhyaḥ
|
Genitivo |
डौण्डुभस्य
ḍauṇḍubhasya
|
डौण्डुभयोः
ḍauṇḍubhayoḥ
|
डौण्डुभानाम्
ḍauṇḍubhānām
|
Locativo |
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभयोः
ḍauṇḍubhayoḥ
|
डौण्डुभेषु
ḍauṇḍubheṣu
|