Singular | Dual | Plural | |
Nominativo |
तकवानम्
takavānam |
तकवाने
takavāne |
तकवानानि
takavānāni |
Vocativo |
तकवान
takavāna |
तकवाने
takavāne |
तकवानानि
takavānāni |
Acusativo |
तकवानम्
takavānam |
तकवाने
takavāne |
तकवानानि
takavānāni |
Instrumental |
तकवानेन
takavānena |
तकवानाभ्याम्
takavānābhyām |
तकवानैः
takavānaiḥ |
Dativo |
तकवानाय
takavānāya |
तकवानाभ्याम्
takavānābhyām |
तकवानेभ्यः
takavānebhyaḥ |
Ablativo |
तकवानात्
takavānāt |
तकवानाभ्याम्
takavānābhyām |
तकवानेभ्यः
takavānebhyaḥ |
Genitivo |
तकवानस्य
takavānasya |
तकवानयोः
takavānayoḥ |
तकवानानाम्
takavānānām |
Locativo |
तकवाने
takavāne |
तकवानयोः
takavānayoḥ |
तकवानेषु
takavāneṣu |