Singular | Dual | Plural | |
Nominativo |
तटस्थम्
taṭastham |
तटस्थे
taṭasthe |
तटस्थानि
taṭasthāni |
Vocativo |
तटस्थ
taṭastha |
तटस्थे
taṭasthe |
तटस्थानि
taṭasthāni |
Acusativo |
तटस्थम्
taṭastham |
तटस्थे
taṭasthe |
तटस्थानि
taṭasthāni |
Instrumental |
तटस्थेन
taṭasthena |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थैः
taṭasthaiḥ |
Dativo |
तटस्थाय
taṭasthāya |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थेभ्यः
taṭasthebhyaḥ |
Ablativo |
तटस्थात्
taṭasthāt |
तटस्थाभ्याम्
taṭasthābhyām |
तटस्थेभ्यः
taṭasthebhyaḥ |
Genitivo |
तटस्थस्य
taṭasthasya |
तटस्थयोः
taṭasthayoḥ |
तटस्थानाम्
taṭasthānām |
Locativo |
तटस्थे
taṭasthe |
तटस्थयोः
taṭasthayoḥ |
तटस्थेषु
taṭastheṣu |