| Singular | Dual | Plural |
Nominativo |
तटिनीपतिः
taṭinīpatiḥ
|
तटिनीपती
taṭinīpatī
|
तटिनीपतयः
taṭinīpatayaḥ
|
Vocativo |
तटिनीपते
taṭinīpate
|
तटिनीपती
taṭinīpatī
|
तटिनीपतयः
taṭinīpatayaḥ
|
Acusativo |
तटिनीपतिम्
taṭinīpatim
|
तटिनीपती
taṭinīpatī
|
तटिनीपतीन्
taṭinīpatīn
|
Instrumental |
तटिनीपतिना
taṭinīpatinā
|
तटिनीपतिभ्याम्
taṭinīpatibhyām
|
तटिनीपतिभिः
taṭinīpatibhiḥ
|
Dativo |
तटिनीपतये
taṭinīpataye
|
तटिनीपतिभ्याम्
taṭinīpatibhyām
|
तटिनीपतिभ्यः
taṭinīpatibhyaḥ
|
Ablativo |
तटिनीपतेः
taṭinīpateḥ
|
तटिनीपतिभ्याम्
taṭinīpatibhyām
|
तटिनीपतिभ्यः
taṭinīpatibhyaḥ
|
Genitivo |
तटिनीपतेः
taṭinīpateḥ
|
तटिनीपत्योः
taṭinīpatyoḥ
|
तटिनीपतीनाम्
taṭinīpatīnām
|
Locativo |
तटिनीपतौ
taṭinīpatau
|
तटिनीपत्योः
taṭinīpatyoḥ
|
तटिनीपतिषु
taṭinīpatiṣu
|