| Singular | Dual | Plural |
Nominativo |
तडित्प्रभाः
taḍitprabhāḥ
|
तडित्प्रभौ
taḍitprabhau
|
तडित्प्रभाः
taḍitprabhāḥ
|
Vocativo |
तडित्प्रभाः
taḍitprabhāḥ
|
तडित्प्रभौ
taḍitprabhau
|
तडित्प्रभाः
taḍitprabhāḥ
|
Acusativo |
तडित्प्रभाम्
taḍitprabhām
|
तडित्प्रभौ
taḍitprabhau
|
तडित्प्रभः
taḍitprabhaḥ
|
Instrumental |
तडित्प्रभा
taḍitprabhā
|
तडित्प्रभाभ्याम्
taḍitprabhābhyām
|
तडित्प्रभाभिः
taḍitprabhābhiḥ
|
Dativo |
तडित्प्रभे
taḍitprabhe
|
तडित्प्रभाभ्याम्
taḍitprabhābhyām
|
तडित्प्रभाभ्यः
taḍitprabhābhyaḥ
|
Ablativo |
तडित्प्रभः
taḍitprabhaḥ
|
तडित्प्रभाभ्याम्
taḍitprabhābhyām
|
तडित्प्रभाभ्यः
taḍitprabhābhyaḥ
|
Genitivo |
तडित्प्रभः
taḍitprabhaḥ
|
तडित्प्रभोः
taḍitprabhoḥ
|
तडित्प्रभाम्
taḍitprabhām
|
Locativo |
तडित्प्रभि
taḍitprabhi
|
तडित्प्रभोः
taḍitprabhoḥ
|
तडित्प्रभासु
taḍitprabhāsu
|