| Singular | Dual | Plural |
Nominativo |
तडिन्मया
taḍinmayā
|
तडिन्मये
taḍinmaye
|
तडिन्मयाः
taḍinmayāḥ
|
Vocativo |
तडिन्मये
taḍinmaye
|
तडिन्मये
taḍinmaye
|
तडिन्मयाः
taḍinmayāḥ
|
Acusativo |
तडिन्मयाम्
taḍinmayām
|
तडिन्मये
taḍinmaye
|
तडिन्मयाः
taḍinmayāḥ
|
Instrumental |
तडिन्मयया
taḍinmayayā
|
तडिन्मयाभ्याम्
taḍinmayābhyām
|
तडिन्मयाभिः
taḍinmayābhiḥ
|
Dativo |
तडिन्मयायै
taḍinmayāyai
|
तडिन्मयाभ्याम्
taḍinmayābhyām
|
तडिन्मयाभ्यः
taḍinmayābhyaḥ
|
Ablativo |
तडिन्मयायाः
taḍinmayāyāḥ
|
तडिन्मयाभ्याम्
taḍinmayābhyām
|
तडिन्मयाभ्यः
taḍinmayābhyaḥ
|
Genitivo |
तडिन्मयायाः
taḍinmayāyāḥ
|
तडिन्मययोः
taḍinmayayoḥ
|
तडिन्मयानाम्
taḍinmayānām
|
Locativo |
तडिन्मयायाम्
taḍinmayāyām
|
तडिन्मययोः
taḍinmayayoḥ
|
तडिन्मयासु
taḍinmayāsu
|