| Singular | Dual | Plural | |
| Nominativo |
तडाकम्
taḍākam |
तडाके
taḍāke |
तडाकानि
taḍākāni |
| Vocativo |
तडाक
taḍāka |
तडाके
taḍāke |
तडाकानि
taḍākāni |
| Acusativo |
तडाकम्
taḍākam |
तडाके
taḍāke |
तडाकानि
taḍākāni |
| Instrumental |
तडाकेन
taḍākena |
तडाकाभ्याम्
taḍākābhyām |
तडाकैः
taḍākaiḥ |
| Dativo |
तडाकाय
taḍākāya |
तडाकाभ्याम्
taḍākābhyām |
तडाकेभ्यः
taḍākebhyaḥ |
| Ablativo |
तडाकात्
taḍākāt |
तडाकाभ्याम्
taḍākābhyām |
तडाकेभ्यः
taḍākebhyaḥ |
| Genitivo |
तडाकस्य
taḍākasya |
तडाकयोः
taḍākayoḥ |
तडाकानाम्
taḍākānām |
| Locativo |
तडाके
taḍāke |
तडाकयोः
taḍākayoḥ |
तडाकेषु
taḍākeṣu |