Singular | Dual | Plural | |
Nominativo |
तडागम्
taḍāgam |
तडागे
taḍāge |
तडागानि
taḍāgāni |
Vocativo |
तडाग
taḍāga |
तडागे
taḍāge |
तडागानि
taḍāgāni |
Acusativo |
तडागम्
taḍāgam |
तडागे
taḍāge |
तडागानि
taḍāgāni |
Instrumental |
तडागेन
taḍāgena |
तडागाभ्याम्
taḍāgābhyām |
तडागैः
taḍāgaiḥ |
Dativo |
तडागाय
taḍāgāya |
तडागाभ्याम्
taḍāgābhyām |
तडागेभ्यः
taḍāgebhyaḥ |
Ablativo |
तडागात्
taḍāgāt |
तडागाभ्याम्
taḍāgābhyām |
तडागेभ्यः
taḍāgebhyaḥ |
Genitivo |
तडागस्य
taḍāgasya |
तडागयोः
taḍāgayoḥ |
तडागानाम्
taḍāgānām |
Locativo |
तडागे
taḍāge |
तडागयोः
taḍāgayoḥ |
तडागेषु
taḍāgeṣu |