Singular | Dual | Plural | |
Nominativo |
तडागदम्
taḍāgadam |
तडागदे
taḍāgade |
तडागदानि
taḍāgadāni |
Vocativo |
तडागद
taḍāgada |
तडागदे
taḍāgade |
तडागदानि
taḍāgadāni |
Acusativo |
तडागदम्
taḍāgadam |
तडागदे
taḍāgade |
तडागदानि
taḍāgadāni |
Instrumental |
तडागदेन
taḍāgadena |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदैः
taḍāgadaiḥ |
Dativo |
तडागदाय
taḍāgadāya |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदेभ्यः
taḍāgadebhyaḥ |
Ablativo |
तडागदात्
taḍāgadāt |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदेभ्यः
taḍāgadebhyaḥ |
Genitivo |
तडागदस्य
taḍāgadasya |
तडागदयोः
taḍāgadayoḥ |
तडागदानाम्
taḍāgadānām |
Locativo |
तडागदे
taḍāgade |
तडागदयोः
taḍāgadayoḥ |
तडागदेषु
taḍāgadeṣu |