| Singular | Dual | Plural | |
| Nominativo |
तताः
tatāḥ |
ततसौ
tatasau |
ततसः
tatasaḥ |
| Vocativo |
ततः
tataḥ |
ततसौ
tatasau |
ततसः
tatasaḥ |
| Acusativo |
ततसम्
tatasam |
ततसौ
tatasau |
ततसः
tatasaḥ |
| Instrumental |
ततसा
tatasā |
ततोभ्याम्
tatobhyām |
ततोभिः
tatobhiḥ |
| Dativo |
ततसे
tatase |
ततोभ्याम्
tatobhyām |
ततोभ्यः
tatobhyaḥ |
| Ablativo |
ततसः
tatasaḥ |
ततोभ्याम्
tatobhyām |
ततोभ्यः
tatobhyaḥ |
| Genitivo |
ततसः
tatasaḥ |
ततसोः
tatasoḥ |
ततसाम्
tatasām |
| Locativo |
ततसि
tatasi |
ततसोः
tatasoḥ |
ततःसु
tataḥsu ततस्सु tatassu |