| Singular | Dual | Plural |
| Nominativo |
तत्कालीनम्
tatkālīnam
|
तत्कालीने
tatkālīne
|
तत्कालीनानि
tatkālīnāni
|
| Vocativo |
तत्कालीन
tatkālīna
|
तत्कालीने
tatkālīne
|
तत्कालीनानि
tatkālīnāni
|
| Acusativo |
तत्कालीनम्
tatkālīnam
|
तत्कालीने
tatkālīne
|
तत्कालीनानि
tatkālīnāni
|
| Instrumental |
तत्कालीनेन
tatkālīnena
|
तत्कालीनाभ्याम्
tatkālīnābhyām
|
तत्कालीनैः
tatkālīnaiḥ
|
| Dativo |
तत्कालीनाय
tatkālīnāya
|
तत्कालीनाभ्याम्
tatkālīnābhyām
|
तत्कालीनेभ्यः
tatkālīnebhyaḥ
|
| Ablativo |
तत्कालीनात्
tatkālīnāt
|
तत्कालीनाभ्याम्
tatkālīnābhyām
|
तत्कालीनेभ्यः
tatkālīnebhyaḥ
|
| Genitivo |
तत्कालीनस्य
tatkālīnasya
|
तत्कालीनयोः
tatkālīnayoḥ
|
तत्कालीनानाम्
tatkālīnānām
|
| Locativo |
तत्कालीने
tatkālīne
|
तत्कालीनयोः
tatkālīnayoḥ
|
तत्कालीनेषु
tatkālīneṣu
|