| Singular | Dual | Plural |
Nominativo |
तत्तृतीयः
tattṛtīyaḥ
|
तत्तृतीयौ
tattṛtīyau
|
तत्तृतीयाः
tattṛtīyāḥ
|
Vocativo |
तत्तृतीय
tattṛtīya
|
तत्तृतीयौ
tattṛtīyau
|
तत्तृतीयाः
tattṛtīyāḥ
|
Acusativo |
तत्तृतीयम्
tattṛtīyam
|
तत्तृतीयौ
tattṛtīyau
|
तत्तृतीयान्
tattṛtīyān
|
Instrumental |
तत्तृतीयेन
tattṛtīyena
|
तत्तृतीयाभ्याम्
tattṛtīyābhyām
|
तत्तृतीयैः
tattṛtīyaiḥ
|
Dativo |
तत्तृतीयाय
tattṛtīyāya
|
तत्तृतीयाभ्याम्
tattṛtīyābhyām
|
तत्तृतीयेभ्यः
tattṛtīyebhyaḥ
|
Ablativo |
तत्तृतीयात्
tattṛtīyāt
|
तत्तृतीयाभ्याम्
tattṛtīyābhyām
|
तत्तृतीयेभ्यः
tattṛtīyebhyaḥ
|
Genitivo |
तत्तृतीयस्य
tattṛtīyasya
|
तत्तृतीययोः
tattṛtīyayoḥ
|
तत्तृतीयानाम्
tattṛtīyānām
|
Locativo |
तत्तृतीये
tattṛtīye
|
तत्तृतीययोः
tattṛtīyayoḥ
|
तत्तृतीयेषु
tattṛtīyeṣu
|