| Singular | Dual | Plural |
Nominativo |
तथोत्साहः
tathotsāhaḥ
|
तथोत्साहौ
tathotsāhau
|
तथोत्साहाः
tathotsāhāḥ
|
Vocativo |
तथोत्साह
tathotsāha
|
तथोत्साहौ
tathotsāhau
|
तथोत्साहाः
tathotsāhāḥ
|
Acusativo |
तथोत्साहम्
tathotsāham
|
तथोत्साहौ
tathotsāhau
|
तथोत्साहान्
tathotsāhān
|
Instrumental |
तथोत्साहेन
tathotsāhena
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहैः
tathotsāhaiḥ
|
Dativo |
तथोत्साहाय
tathotsāhāya
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहेभ्यः
tathotsāhebhyaḥ
|
Ablativo |
तथोत्साहात्
tathotsāhāt
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहेभ्यः
tathotsāhebhyaḥ
|
Genitivo |
तथोत्साहस्य
tathotsāhasya
|
तथोत्साहयोः
tathotsāhayoḥ
|
तथोत्साहानाम्
tathotsāhānām
|
Locativo |
तथोत्साहे
tathotsāhe
|
तथोत्साहयोः
tathotsāhayoḥ
|
तथोत्साहेषु
tathotsāheṣu
|