| Singular | Dual | Plural | |
| Nominativo |
तथ्यम्
tathyam |
तथ्ये
tathye |
तथ्यानि
tathyāni |
| Vocativo |
तथ्य
tathya |
तथ्ये
tathye |
तथ्यानि
tathyāni |
| Acusativo |
तथ्यम्
tathyam |
तथ्ये
tathye |
तथ्यानि
tathyāni |
| Instrumental |
तथ्येन
tathyena |
तथ्याभ्याम्
tathyābhyām |
तथ्यैः
tathyaiḥ |
| Dativo |
तथ्याय
tathyāya |
तथ्याभ्याम्
tathyābhyām |
तथ्येभ्यः
tathyebhyaḥ |
| Ablativo |
तथ्यात्
tathyāt |
तथ्याभ्याम्
tathyābhyām |
तथ्येभ्यः
tathyebhyaḥ |
| Genitivo |
तथ्यस्य
tathyasya |
तथ्ययोः
tathyayoḥ |
तथ्यानाम्
tathyānām |
| Locativo |
तथ्ये
tathye |
तथ्ययोः
tathyayoḥ |
तथ्येषु
tathyeṣu |