| Singular | Dual | Plural | |
| Nominativo |
तदन्नम्
tadannam |
तदन्ने
tadanne |
तदन्नानि
tadannāni |
| Vocativo |
तदन्न
tadanna |
तदन्ने
tadanne |
तदन्नानि
tadannāni |
| Acusativo |
तदन्नम्
tadannam |
तदन्ने
tadanne |
तदन्नानि
tadannāni |
| Instrumental |
तदन्नेन
tadannena |
तदन्नाभ्याम्
tadannābhyām |
तदन्नैः
tadannaiḥ |
| Dativo |
तदन्नाय
tadannāya |
तदन्नाभ्याम्
tadannābhyām |
तदन्नेभ्यः
tadannebhyaḥ |
| Ablativo |
तदन्नात्
tadannāt |
तदन्नाभ्याम्
tadannābhyām |
तदन्नेभ्यः
tadannebhyaḥ |
| Genitivo |
तदन्नस्य
tadannasya |
तदन्नयोः
tadannayoḥ |
तदन्नानाम्
tadannānām |
| Locativo |
तदन्ने
tadanne |
तदन्नयोः
tadannayoḥ |
तदन्नेषु
tadanneṣu |