| Singular | Dual | Plural |
| Nominativo |
तदपत्यमयम्
tadapatyamayam
|
तदपत्यमये
tadapatyamaye
|
तदपत्यमयानि
tadapatyamayāni
|
| Vocativo |
तदपत्यमय
tadapatyamaya
|
तदपत्यमये
tadapatyamaye
|
तदपत्यमयानि
tadapatyamayāni
|
| Acusativo |
तदपत्यमयम्
tadapatyamayam
|
तदपत्यमये
tadapatyamaye
|
तदपत्यमयानि
tadapatyamayāni
|
| Instrumental |
तदपत्यमयेन
tadapatyamayena
|
तदपत्यमयाभ्याम्
tadapatyamayābhyām
|
तदपत्यमयैः
tadapatyamayaiḥ
|
| Dativo |
तदपत्यमयाय
tadapatyamayāya
|
तदपत्यमयाभ्याम्
tadapatyamayābhyām
|
तदपत्यमयेभ्यः
tadapatyamayebhyaḥ
|
| Ablativo |
तदपत्यमयात्
tadapatyamayāt
|
तदपत्यमयाभ्याम्
tadapatyamayābhyām
|
तदपत्यमयेभ्यः
tadapatyamayebhyaḥ
|
| Genitivo |
तदपत्यमयस्य
tadapatyamayasya
|
तदपत्यमययोः
tadapatyamayayoḥ
|
तदपत्यमयानाम्
tadapatyamayānām
|
| Locativo |
तदपत्यमये
tadapatyamaye
|
तदपत्यमययोः
tadapatyamayayoḥ
|
तदपत्यमयेषु
tadapatyamayeṣu
|