| Singular | Dual | Plural | |
| Nominativo |
तदपः
tadapaḥ |
तदपसी
tadapasī |
तदपांसि
tadapāṁsi |
| Vocativo |
तदपः
tadapaḥ |
तदपसी
tadapasī |
तदपांसि
tadapāṁsi |
| Acusativo |
तदपः
tadapaḥ |
तदपसी
tadapasī |
तदपांसि
tadapāṁsi |
| Instrumental |
तदपसा
tadapasā |
तदपोभ्याम्
tadapobhyām |
तदपोभिः
tadapobhiḥ |
| Dativo |
तदपसे
tadapase |
तदपोभ्याम्
tadapobhyām |
तदपोभ्यः
tadapobhyaḥ |
| Ablativo |
तदपसः
tadapasaḥ |
तदपोभ्याम्
tadapobhyām |
तदपोभ्यः
tadapobhyaḥ |
| Genitivo |
तदपसः
tadapasaḥ |
तदपसोः
tadapasoḥ |
तदपसाम्
tadapasām |
| Locativo |
तदपसि
tadapasi |
तदपसोः
tadapasoḥ |
तदपःसु
tadapaḥsu तदपस्सु tadapassu |