| Singular | Dual | Plural |
Nominativo |
तदपेक्षम्
tadapekṣam
|
तदपेक्षे
tadapekṣe
|
तदपेक्षाणि
tadapekṣāṇi
|
Vocativo |
तदपेक्ष
tadapekṣa
|
तदपेक्षे
tadapekṣe
|
तदपेक्षाणि
tadapekṣāṇi
|
Acusativo |
तदपेक्षम्
tadapekṣam
|
तदपेक्षे
tadapekṣe
|
तदपेक्षाणि
tadapekṣāṇi
|
Instrumental |
तदपेक्षेण
tadapekṣeṇa
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षैः
tadapekṣaiḥ
|
Dativo |
तदपेक्षाय
tadapekṣāya
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षेभ्यः
tadapekṣebhyaḥ
|
Ablativo |
तदपेक्षात्
tadapekṣāt
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षेभ्यः
tadapekṣebhyaḥ
|
Genitivo |
तदपेक्षस्य
tadapekṣasya
|
तदपेक्षयोः
tadapekṣayoḥ
|
तदपेक्षाणाम्
tadapekṣāṇām
|
Locativo |
तदपेक्षे
tadapekṣe
|
तदपेक्षयोः
tadapekṣayoḥ
|
तदपेक्षेषु
tadapekṣeṣu
|