| Singular | Dual | Plural | |
| Nominativo |
तदर्थः
tadarthaḥ |
तदर्थौ
tadarthau |
तदर्थाः
tadarthāḥ |
| Vocativo |
तदर्थ
tadartha |
तदर्थौ
tadarthau |
तदर्थाः
tadarthāḥ |
| Acusativo |
तदर्थम्
tadartham |
तदर्थौ
tadarthau |
तदर्थान्
tadarthān |
| Instrumental |
तदर्थेन
tadarthena |
तदर्थाभ्याम्
tadarthābhyām |
तदर्थैः
tadarthaiḥ |
| Dativo |
तदर्थाय
tadarthāya |
तदर्थाभ्याम्
tadarthābhyām |
तदर्थेभ्यः
tadarthebhyaḥ |
| Ablativo |
तदर्थात्
tadarthāt |
तदर्थाभ्याम्
tadarthābhyām |
तदर्थेभ्यः
tadarthebhyaḥ |
| Genitivo |
तदर्थस्य
tadarthasya |
तदर्थयोः
tadarthayoḥ |
तदर्थानाम्
tadarthānām |
| Locativo |
तदर्थे
tadarthe |
तदर्थयोः
tadarthayoḥ |
तदर्थेषु
tadartheṣu |