| Singular | Dual | Plural |
| Nominativo |
तदर्थीयम्
tadarthīyam
|
तदर्थीये
tadarthīye
|
तदर्थीयानि
tadarthīyāni
|
| Vocativo |
तदर्थीय
tadarthīya
|
तदर्थीये
tadarthīye
|
तदर्थीयानि
tadarthīyāni
|
| Acusativo |
तदर्थीयम्
tadarthīyam
|
तदर्थीये
tadarthīye
|
तदर्थीयानि
tadarthīyāni
|
| Instrumental |
तदर्थीयेन
tadarthīyena
|
तदर्थीयाभ्याम्
tadarthīyābhyām
|
तदर्थीयैः
tadarthīyaiḥ
|
| Dativo |
तदर्थीयाय
tadarthīyāya
|
तदर्थीयाभ्याम्
tadarthīyābhyām
|
तदर्थीयेभ्यः
tadarthīyebhyaḥ
|
| Ablativo |
तदर्थीयात्
tadarthīyāt
|
तदर्थीयाभ्याम्
tadarthīyābhyām
|
तदर्थीयेभ्यः
tadarthīyebhyaḥ
|
| Genitivo |
तदर्थीयस्य
tadarthīyasya
|
तदर्थीययोः
tadarthīyayoḥ
|
तदर्थीयानाम्
tadarthīyānām
|
| Locativo |
तदर्थीये
tadarthīye
|
तदर्थीययोः
tadarthīyayoḥ
|
तदर्थीयेषु
tadarthīyeṣu
|