| Singular | Dual | Plural |
Nominativo |
तद्देवतः
taddevataḥ
|
तद्देवतौ
taddevatau
|
तद्देवताः
taddevatāḥ
|
Vocativo |
तद्देवत
taddevata
|
तद्देवतौ
taddevatau
|
तद्देवताः
taddevatāḥ
|
Acusativo |
तद्देवतम्
taddevatam
|
तद्देवतौ
taddevatau
|
तद्देवतान्
taddevatān
|
Instrumental |
तद्देवतेन
taddevatena
|
तद्देवताभ्याम्
taddevatābhyām
|
तद्देवतैः
taddevataiḥ
|
Dativo |
तद्देवताय
taddevatāya
|
तद्देवताभ्याम्
taddevatābhyām
|
तद्देवतेभ्यः
taddevatebhyaḥ
|
Ablativo |
तद्देवतात्
taddevatāt
|
तद्देवताभ्याम्
taddevatābhyām
|
तद्देवतेभ्यः
taddevatebhyaḥ
|
Genitivo |
तद्देवतस्य
taddevatasya
|
तद्देवतयोः
taddevatayoḥ
|
तद्देवतानाम्
taddevatānām
|
Locativo |
तद्देवते
taddevate
|
तद्देवतयोः
taddevatayoḥ
|
तद्देवतेषु
taddevateṣu
|