| Singular | Dual | Plural |
| Nominativo |
तद्देवता
taddevatā
|
तद्देवते
taddevate
|
तद्देवताः
taddevatāḥ
|
| Vocativo |
तद्देवते
taddevate
|
तद्देवते
taddevate
|
तद्देवताः
taddevatāḥ
|
| Acusativo |
तद्देवताम्
taddevatām
|
तद्देवते
taddevate
|
तद्देवताः
taddevatāḥ
|
| Instrumental |
तद्देवतया
taddevatayā
|
तद्देवताभ्याम्
taddevatābhyām
|
तद्देवताभिः
taddevatābhiḥ
|
| Dativo |
तद्देवतायै
taddevatāyai
|
तद्देवताभ्याम्
taddevatābhyām
|
तद्देवताभ्यः
taddevatābhyaḥ
|
| Ablativo |
तद्देवतायाः
taddevatāyāḥ
|
तद्देवताभ्याम्
taddevatābhyām
|
तद्देवताभ्यः
taddevatābhyaḥ
|
| Genitivo |
तद्देवतायाः
taddevatāyāḥ
|
तद्देवतयोः
taddevatayoḥ
|
तद्देवतानाम्
taddevatānām
|
| Locativo |
तद्देवतायाम्
taddevatāyām
|
तद्देवतयोः
taddevatayoḥ
|
तद्देवतासु
taddevatāsu
|